ज्योतिष समाधान

Thursday, 24 April 2025

वर्धिनी कलश कौन कौन से है

🌷💐गृह प्रवेश:- 🌷💐
वर्धिनी कलश पूजनमंत्र- वर्धिनी त्वं महापूता महातीर्थोदकान्विता । त्वत्तोयेन प्रपूर्येऽहं भव त्वं कुलवर्धिनी ।। वर्धिनी त्वं जगन्माता पवित्रातिमनोहरा, तव तोयेन कलशान् पूरयामि श्रिये मुदा।। 


ॐ भू० वर्धिन्यै० आ०स्था० 
ॐ भू० वरुणाय० आ०स्था० 
ब्रह्मणे० 
रुद्राय० 
विष्णवे०. 
मातृभ्यो० 
मातृः आ०स्था० 
सागरेभ्यो० 
महौ० 
नदीभ्यो० 
तीर्थेभ्यो० 
तीर्थानि आ०स्था०
 गायत्र्यै० 
ऋग्वेदाय० 
यजुर्वेदाय० 
सामवेदाय० 
अथर्ववेदाय० 
अग्नये० 
आदित्येभ्यो० 
एकादशरुद्रेभ्यो० 
मरुद्भ्यो०
 मरुतः आ०स्था० 
गंधर्वेभ्यो० 
ऋषये० 
वरुणाय वायवे० 
धनदाय० 
यमाय० 
धर्माय० 
शिवाय० 
यज्ञाय० 
विश्वेभ्यो देवेभ्यो० 
स्कंदाय०
 गणेशाय० 
यक्षाय० 
अरुंधत्यै० आ०स्था०
 ॐ मनोजूर्ति० ॐ भू० वर्धिनीवरुणाद्यावाहितदेवताः सुप्रतिष्ठिताः वरदा भवत। 
पंचोपचारैः पूजनम् । 
   द्वार पर शुभ लाभ स्वस्तिक आदि करें। पत्नीद्वारा देहली पूजन। पंचामृत तथा जलसे द्वारमार्जन । 
ॐ असुरान्तकचक्राय नमः

संकल्पः- शुभपुण्यतिथौ अस्मिन् पुण्याहे श्रौतस्मार्त कर्म करणार्थं अनेकविध ऐश्वर्यप्राप्ति अर्थ ऐहिक आमुष्मिक अभीष्ट सिद्धिअर्थं नवीनगृह प्रवेशं अहं करिष्ये

* द्वारशाखापूजनम् - ॐ स्थापितेंयं मया शाखा शुभदा, ऋद्धिदाऽस्तु मे। सुस्थिरा च सुदा भूयात् सर्वेषां हितकारिणी।। दक्षिणशाखायाम्- यो धारयति सर्वेशो जगन्ति स्थावराणि च। धाता दक्षिणशाखायां पूजितो वरदोऽस्तु मे ।। ॐ धात्रे नमः ।। वामशाखायाम्- यः समुत्पाद्य विश्वेशो भुवनानि चतुर्दश। विधाता वामशाखायां स्थिरो भवतु पूजितः ।। ॐ विधात्रे नमः ।। ऊर्ध्वम् ॐ गणानान्त्वा० ॐ गणपतये नमः । अधो- देहल्याम्- ॐ इदम्मे ब्रह्म च क्षेत्रञ्चोभे श्रिय॑मश्नुताम्। मय॑ि देवा देघतु श्रियमुत्त॑मां तस्यै ते स्वाहो।। यस्याः प्रसादात् सुखिनो देवाः सेन्द्राः सहोरगाः। सा वै श्रीर्देहलीसंस्था पूजिता ऋद्धिदाऽस्तु मे ।। ॐ देहल्यै नमः ।। दक्षिणे चंडाय० वामे प्रचंडाय० ऊर्ध्वं द्वारश्रियै० अधो देहल्यां वास्तुपुरुषाय० दक्षिणशाखायां गंगायै० शंखनिधये० वामशाखायां यमुनायै० प‌द्मनिधये० द्वारस्य ऊर्ध्वं आग्नेय्यां गणपतये० अधः नैऋत्यां दुगर्गायै० अधः वायव्यां सरस्वत्यै० ऊर्ध्वं ईशान्यां क्षेत्रपालाय० द्वारश्रिया द्यावाहितदेवताभ्यो नमः पंचोपचारैः पूजनम्। वास्तुपुरुषाय बलिदानम्। अपसर्पन्तु० भो ब्रह्मन् प्रविशामि । प्रविशस्व। शांतिसूक्तपाठः। मंगलघोषः।

गृहप्रवेशः - ॐ धर्मार्थकामसिद्ध्यर्थं पुत्रपौत्राभिवृद्धये । मंदिरं प्रविशाम्यद्य सर्वदा मंगलं भवेत् ।। यावत् चन्द्रश्च सूर्यश्च यावत् तिष्ठति मेदिनी। तावत् त्वं मम वंशस्य मंगलाभ्युदयं कुरु ।। ॐ धर्मस्थूणाराजं श्रीस्तूपमहोरात्रे द्वारफलके। इन्द्रस्य गृहा वसुमन्तो वरूथिनस्तानहं प्रपद्ये सह प्रजया पशुभिः सह ।। यन्मे किंचिदस्त्युपहूतः सर्वगण सखाय साधु संवृतः । तान्वा शालेऽरिष्टवीरा गृहान्नः सन्तु सर्वे ।।

         ज्योतिषाचार्य डॉ०आशुतोष मिश्र

No comments: